Original

असुरेन्द्रं महाप्राज्ञं धर्माणामागतागमम् ।बलिः पप्रच्छ दैत्येन्द्रं प्रह्लादं पितरं पितुः ॥ २ ॥

Segmented

असुर-इन्द्रम् महा-प्राज्ञम् धर्माणाम् आगत-आगमम् बलिः पप्रच्छ दैत्य-इन्द्रम् प्रह्लादम् पितरम् पितुः

Analysis

Word Lemma Parse
असुर असुर pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
आगत आगम् pos=va,comp=y,f=part
आगमम् आगम pos=n,g=m,c=2,n=s
बलिः बलि pos=n,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
दैत्य दैत्य pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
प्रह्लादम् प्रह्लाद pos=n,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s