Original

सोऽवमानादर्थहानिमुपालम्भमनादरम् ।संतापद्वेषलोभांश्च शत्रूंश्च लभते नरः ॥ १९ ॥

Segmented

सो ऽवमानाद् अर्थ-हानि उपालम्भम् अनादरम् संताप-द्वेष-लोभान् च शत्रून् च लभते नरः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽवमानाद् अवमान pos=n,g=m,c=5,n=s
अर्थ अर्थ pos=n,comp=y
हानि हानि pos=n,g=m,c=2,n=s
उपालम्भम् उपालम्भ pos=n,g=m,c=2,n=s
अनादरम् अनादर pos=n,g=m,c=2,n=s
संताप संताप pos=n,comp=y
द्वेष द्वेष pos=n,comp=y
लोभान् लोभ pos=n,g=m,c=2,n=p
pos=i
शत्रून् शत्रु pos=n,g=m,c=2,n=p
pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s