Original

मित्रैः सह विरोधं च प्राप्नुते तेजसावृतः ।प्राप्नोति द्वेष्यतां चैव लोकात्स्वजनतस्तथा ॥ १८ ॥

Segmented

मित्रैः सह विरोधम् च प्राप्नुते तेजसा आवृतः प्राप्नोति द्वेष्य-ताम् च एव लोकात् स्व-जनात् तथा

Analysis

Word Lemma Parse
मित्रैः मित्र pos=n,g=n,c=3,n=p
सह सह pos=i
विरोधम् विरोध pos=n,g=m,c=2,n=s
pos=i
प्राप्नुते प्राप् pos=v,p=3,n=s,l=lat
तेजसा तेजस् pos=n,g=n,c=3,n=s
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
द्वेष्य द्विष् pos=va,comp=y,f=krtya
ताम् ता pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
लोकात् लोक pos=n,g=m,c=5,n=s
स्व स्व pos=a,comp=y
जनात् जन pos=n,g=m,c=5,n=s
तथा तथा pos=i