Original

अस्थाने यदि वा स्थाने सततं रजसावृतः ।क्रुद्धो दण्डान्प्रणयति विविधान्स्वेन तेजसा ॥ १७ ॥

Segmented

अस्थाने यदि वा स्थाने सततम् रजसा आवृतः क्रुद्धो दण्डान् प्रणयति विविधान् स्वेन तेजसा

Analysis

Word Lemma Parse
अस्थाने अस्थान pos=n,g=n,c=7,n=s
यदि यदि pos=i
वा वा pos=i
स्थाने स्थान pos=n,g=n,c=7,n=s
सततम् सततम् pos=i
रजसा रजस् pos=n,g=n,c=3,n=s
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
दण्डान् दण्ड pos=n,g=m,c=2,n=p
प्रणयति प्रणी pos=v,p=3,n=s,l=lat
विविधान् विविध pos=a,g=m,c=2,n=p
स्वेन स्व pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s