Original

एते चान्ये च बहवो नित्यं दोषाः क्षमावताम् ।अथ वैरोचने दोषानिमान्विद्ध्यक्षमावताम् ॥ १६ ॥

Segmented

एते च अन्ये च बहवो नित्यम् दोषाः क्षमावताम् अथ वैरोचने दोषान् इमान् विद्धि अक्षमावत्

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
दोषाः दोष pos=n,g=m,c=1,n=p
क्षमावताम् क्षमावत् pos=a,g=m,c=6,n=p
अथ अथ pos=i
वैरोचने वैरोचनि pos=n,g=m,c=8,n=s
दोषान् दोष pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
विद्धि विद् pos=v,p=2,n=s,l=lot
अक्षमावत् अक्षमावत् pos=a,g=m,c=6,n=p