Original

तथा च नित्यमुदिता यदि स्वल्पमपीश्वरात् ।दण्डमर्हन्ति दुष्यन्ति दुष्टाश्चाप्यपकुर्वते ॥ १५ ॥

Segmented

तथा च नित्यम् उदिता यदि स्वल्पम् अपि ईश्वरात् दण्डम् अर्हन्ति दुष्यन्ति दुष्टाः च अपि अपकुर्वते

Analysis

Word Lemma Parse
तथा तथा pos=i
pos=i
नित्यम् नित्यम् pos=i
उदिता वद् pos=va,g=m,c=1,n=p,f=part
यदि यदि pos=i
स्वल्पम् स्वल्प pos=a,g=n,c=2,n=s
अपि अपि pos=i
ईश्वरात् ईश्वर pos=n,g=m,c=5,n=s
दण्डम् दण्ड pos=n,g=m,c=2,n=s
अर्हन्ति अर्ह् pos=va,g=n,c=8,n=p,f=part
दुष्यन्ति दुष् pos=v,p=3,n=p,l=lat
दुष्टाः दुष् pos=va,g=m,c=1,n=p,f=part
pos=i
अपि अपि pos=i
अपकुर्वते अपकृ pos=v,p=3,n=p,l=lat