Original

अप्यस्य दारानिच्छन्ति परिभूय क्षमावतः ।दाराश्चास्य प्रवर्तन्ते यथाकाममचेतसः ॥ १४ ॥

Segmented

अपि अस्य दारान् इच्छन्ति परिभूय क्षमावतः दाराः च अस्य प्रवर्तन्ते यथाकामम् अचेतसः

Analysis

Word Lemma Parse
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दारान् दार pos=n,g=m,c=2,n=p
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
परिभूय परिभू pos=vi
क्षमावतः क्षमावत् pos=a,g=m,c=6,n=s
दाराः दार pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
अचेतसः अचेतस् pos=a,g=f,c=1,n=p