Original

क्षमिणं तादृशं तात ब्रुवन्ति कटुकान्यपि ।प्रेष्याः पुत्राश्च भृत्याश्च तथोदासीनवृत्तयः ॥ १३ ॥

Segmented

क्षमिणम् तादृशम् तात ब्रुवन्ति कटुकानि अपि प्रेष्याः पुत्राः च भृत्याः च तथा उदासीन-वृत्तयः

Analysis

Word Lemma Parse
क्षमिणम् क्षमिन् pos=a,g=m,c=2,n=s
तादृशम् तादृश pos=a,g=m,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
ब्रुवन्ति ब्रू pos=v,p=3,n=p,l=lat
कटुकानि कटुक pos=a,g=n,c=2,n=p
अपि अपि pos=i
प्रेष्याः प्रेष्य pos=n,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
भृत्याः भृत्य pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
उदासीन उदासीन pos=n,comp=y
वृत्तयः वृत्ति pos=n,g=m,c=1,n=p