Original

द्रौपद्युवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।प्रह्लादस्य च संवादं बलेर्वैरोचनस्य च ॥ १ ॥

Segmented

द्रौपदी उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् प्रह्लादस्य च संवादम् बलेः वैरोचनस्य च

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
प्रह्लादस्य प्रह्लाद pos=n,g=m,c=6,n=s
pos=i
संवादम् संवाद pos=n,g=m,c=2,n=s
बलेः बलि pos=n,g=m,c=6,n=s
वैरोचनस्य वैरोचन pos=n,g=m,c=6,n=s
pos=i