Original

तस्यास्तु शीलवृत्तेन तुतोष द्विजसत्तमः ।अवधानेन भूयोऽस्य परं यत्नमथाकरोत् ॥ ९ ॥

Segmented

तस्यास् तु शील-वृत्तेन तुतोष द्विजसत्तमः अवधानेन भूयो ऽस्य परम् यत्नम् अथ अकरोत्

Analysis

Word Lemma Parse
तस्यास् तद् pos=n,g=f,c=6,n=s
तु तु pos=i
शील शील pos=n,comp=y
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
तुतोष तुष् pos=v,p=3,n=s,l=lit
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s
अवधानेन अवधान pos=n,g=n,c=3,n=s
भूयो भूयस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
परम् पर pos=n,g=m,c=2,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
अथ अथ pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan