Original

यथोपजोषं राजेन्द्र द्विजातिप्रवरस्य सा ।प्रीतिमुत्पादयामास कन्या यत्नैरनिन्दिता ॥ ८ ॥

Segmented

यथा उपजोषम् राज-इन्द्र द्विजाति-प्रवरस्य सा प्रीतिम् उत्पादयामास कन्या यत्नैः अनिन्दिता

Analysis

Word Lemma Parse
यथा यथा pos=i
उपजोषम् उपजोष pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
द्विजाति द्विजाति pos=n,comp=y
प्रवरस्य प्रवर pos=a,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
उत्पादयामास उत्पादय् pos=v,p=3,n=s,l=lit
कन्या कन्या pos=n,g=f,c=1,n=s
यत्नैः यत्न pos=n,g=m,c=3,n=p
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s