Original

कृतमेव च तत्सर्वं पृथा तस्मै न्यवेदयत् ।शिष्यवत्पुत्रवच्चैव स्वसृवच्च सुसंयता ॥ ७ ॥

Segmented

कृतम् एव च तत् सर्वम् पृथा तस्मै न्यवेदयत् शिष्य-वत् पुत्र-वत् च एव स्वसृ-वत् च सु संयता

Analysis

Word Lemma Parse
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
एव एव pos=i
pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
पृथा पृथा pos=n,g=f,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan
शिष्य शिष्य pos=n,comp=y
वत् वत् pos=i
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
pos=i
एव एव pos=i
स्वसृ स्वसृ pos=n,comp=y
वत् वत् pos=i
pos=i
सु सु pos=i
संयता संयम् pos=va,g=f,c=1,n=s,f=part