Original

व्यस्ते काले पुनश्चैति न चैति बहुशो द्विजः ।दुर्लभ्यमपि चैवान्नं दीयतामिति सोऽब्रवीत् ॥ ६ ॥

Segmented

व्यस्ते काले पुनः च एति न च एति बहुशो द्विजः दुर्लभ्यम् अपि च एव अन्नम् दीयताम् इति सो ऽब्रवीत्

Analysis

Word Lemma Parse
व्यस्ते व्यस् pos=va,g=m,c=7,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
pos=i
एति pos=v,p=3,n=s,l=lat
pos=i
pos=i
एति pos=v,p=3,n=s,l=lat
बहुशो बहुशस् pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
दुर्लभ्यम् दुर्लभ्य pos=a,g=n,c=1,n=s
अपि अपि pos=i
pos=i
एव एव pos=i
अन्नम् अन्न pos=n,g=n,c=1,n=s
दीयताम् दा pos=v,p=3,n=s,l=lot
इति इति pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan