Original

निर्भर्त्सनापवादैश्च तथैवाप्रियया गिरा ।ब्राह्मणस्य पृथा राजन्न चकाराप्रियं तदा ॥ ५ ॥

Segmented

निर्भर्त्सन-अपवादैः च तथा एव अप्रियया गिरा ब्राह्मणस्य पृथा राजन् न चकार अप्रियम् तदा

Analysis

Word Lemma Parse
निर्भर्त्सन निर्भर्त्सन pos=n,comp=y
अपवादैः अपवाद pos=n,g=m,c=3,n=p
pos=i
तथा तथा pos=i
एव एव pos=i
अप्रियया अप्रिय pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
पृथा पृथा pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
चकार कृ pos=v,p=3,n=s,l=lit
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
तदा तदा pos=i