Original

अन्नादिसमुदाचारः शय्यासनकृतस्तथा ।दिवसे दिवसे तस्य वर्धते न तु हीयते ॥ ४ ॥

Segmented

अन्न-आदि-समुदाचारः शय्या-आसन-कृतः तथा दिवसे दिवसे तस्य वर्धते न तु हीयते

Analysis

Word Lemma Parse
अन्न अन्न pos=n,comp=y
आदि आदि pos=n,comp=y
समुदाचारः समुदाचार pos=n,g=m,c=1,n=s
शय्या शय्या pos=n,comp=y
आसन आसन pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
दिवसे दिवस pos=n,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
pos=i
तु तु pos=i
हीयते हा pos=v,p=3,n=s,l=lat