Original

तं च सर्वासु वेलासु भक्ष्यभोज्यप्रतिश्रयैः ।पूजयामास सा कन्या वर्धमानैस्तु सर्वदा ॥ ३ ॥

Segmented

तम् च सर्वासु वेलासु भक्ष्य-भोज्य-प्रतिश्रयैः पूजयामास सा कन्या वर्धमानैस् तु सर्वदा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
सर्वासु सर्व pos=n,g=f,c=7,n=p
वेलासु वेला pos=n,g=f,c=7,n=p
भक्ष्य भक्ष्य pos=n,comp=y
भोज्य भोज्य pos=n,comp=y
प्रतिश्रयैः प्रतिश्रय pos=n,g=m,c=3,n=p
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
वर्धमानैस् वृध् pos=va,g=m,c=3,n=p,f=part
तु तु pos=i
सर्वदा सर्वदा pos=i