Original

स तु राजा द्विजं दृष्ट्वा तत्रैवान्तर्हितं तदा ।बभूव विस्मयाविष्टः पृथां च समपूजयत् ॥ २३ ॥

Segmented

स तु राजा द्विजम् दृष्ट्वा तत्र एव अन्तर्हितम् तदा बभूव विस्मय-आविष्टः पृथाम् च समपूजयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
द्विजम् द्विज pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तत्र तत्र pos=i
एव एव pos=i
अन्तर्हितम् अन्तर्धा pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
बभूव भू pos=v,p=3,n=s,l=lit
विस्मय विस्मय pos=n,comp=y
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
पृथाम् पृथा pos=n,g=f,c=2,n=s
pos=i
समपूजयत् सम्पूजय् pos=v,p=3,n=s,l=lan