Original

ततस्तामनवद्याङ्गीं ग्राहयामास वै द्विजः ।मन्त्रग्रामं तदा राजन्नथर्वशिरसि श्रुतम् ॥ २० ॥

Segmented

ततस् ताम् अनवद्याङ्गीम् ग्राहयामास वै द्विजः मन्त्र-ग्रामम् तदा राजन्न् अथर्व-शिरसि श्रुतम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
अनवद्याङ्गीम् अनवद्याङ्ग pos=a,g=f,c=2,n=s
ग्राहयामास ग्राहय् pos=v,p=3,n=s,l=lit
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
तदा तदा pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
अथर्व अथर्वन् pos=n,comp=y
शिरसि शिरस् pos=n,g=n,c=7,n=s
श्रुतम् श्रु pos=va,g=m,c=2,n=s,f=part