Original

प्रातरायास्य इत्युक्त्वा कदाचिद्द्विजसत्तमः ।तत आयाति राजेन्द्र साये रात्रावथो पुनः ॥ २ ॥

Segmented

प्रातः आयास्य इति उक्त्वा कदाचिद् द्विजसत्तमः तत आयाति राज-इन्द्र साये रात्रौ अथ उ पुनः

Analysis

Word Lemma Parse
प्रातः प्रातर् pos=i
आयास्य आया pos=v,p=1,n=s,l=lrt
इति इति pos=i
उक्त्वा वच् pos=vi
कदाचिद् कदाचिद् pos=i
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s
तत ततस् pos=i
आयाति आया pos=v,p=3,n=s,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
साये साय pos=n,g=n,c=7,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
अथ अथ pos=i
pos=i
पुनः पुनर् pos=i