Original

वैशंपायन उवाच ।न शशाक द्वितीयं सा प्रत्याख्यातुमनिन्दिता ।तं वै द्विजातिप्रवरं तदा शापभयान्नृप ॥ १९ ॥

Segmented

वैशम्पायन उवाच न शशाक द्वितीयम् सा प्रत्याख्यातुम् अनिन्दिता तम् वै द्विजाति-प्रवरम् तदा शाप-भयात् नृप

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
द्वितीयम् द्वितीय pos=a,g=n,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
प्रत्याख्यातुम् प्रत्याख्या pos=vi
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
द्विजाति द्विजाति pos=n,comp=y
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
तदा तदा pos=i
शाप शाप pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
नृप नृप pos=n,g=m,c=8,n=s