Original

अकामो वा सकामो वा न स नैष्यति ते वशम् ।विबुधो मन्त्रसंशान्तो वाक्ये भृत्य इवानतः ॥ १८ ॥

Segmented

अकामो वा स कामः वा न स न एष्यति ते वशम् विबुधो मन्त्र-संशान्तः वाक्ये भृत्य इव आनतः

Analysis

Word Lemma Parse
अकामो अकाम pos=a,g=m,c=1,n=s
वा वा pos=i
pos=i
कामः काम pos=n,g=m,c=1,n=s
वा वा pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
एष्यति pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
वशम् वश pos=n,g=m,c=2,n=s
विबुधो विबुध pos=n,g=m,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
संशान्तः संशम् pos=va,g=m,c=1,n=s,f=part
वाक्ये वाक्य pos=n,g=n,c=7,n=s
भृत्य भृत्य pos=n,g=m,c=1,n=s
इव इव pos=i
आनतः आनम् pos=va,g=m,c=1,n=s,f=part