Original

यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि ।तेन तेन वशे भद्रे स्थातव्यं ते भविष्यति ॥ १७ ॥

Segmented

यम् यम् देवम् त्वम् एतेन मन्त्रेण आवाहयिष्यसि तेन तेन वशे भद्रे स्थातव्यम् ते भविष्यति

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एतेन एतद् pos=n,g=m,c=3,n=s
मन्त्रेण मन्त्र pos=n,g=m,c=3,n=s
आवाहयिष्यसि आवाहय् pos=v,p=2,n=s,l=lrt
तेन तद् pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
वशे वश pos=n,g=m,c=7,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
स्थातव्यम् स्था pos=va,g=n,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt