Original

ब्राह्मण उवाच ।यदि नेच्छसि भद्रे त्वं वरं मत्तः शुचिस्मिते ।इमं मन्त्रं गृहाण त्वमाह्वानाय दिवौकसाम् ॥ १६ ॥

Segmented

ब्राह्मण उवाच यदि न इच्छसि भद्रे त्वम् वरम् मत्तः शुचि-स्मिते इमम् मन्त्रम् गृहाण त्वम् आह्वानाय दिवौकसाम्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
भद्रे भद्र pos=a,g=f,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वरम् वर pos=n,g=m,c=2,n=s
मत्तः मद् pos=n,g=m,c=5,n=s
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
आह्वानाय आह्वान pos=n,g=n,c=4,n=s
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p