Original

कुन्त्युवाच ।कृतानि मम सर्वाणि यस्या मे वेदवित्तम ।त्वं प्रसन्नः पिता चैव कृतं विप्र वरैर्मम ॥ १५ ॥

Segmented

कुन्ती उवाच कृतानि मम सर्वाणि यस्या मे वेद-वित्तम त्वम् प्रसन्नः पिता च एव कृतम् विप्र वरैः मम

Analysis

Word Lemma Parse
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृतानि कृ pos=va,g=n,c=1,n=p,f=part
मम मद् pos=n,g=,c=6,n=s
सर्वाणि सर्व pos=n,g=n,c=1,n=p
यस्या यद् pos=n,g=f,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
वेद वेद pos=n,comp=y
वित्तम वित्तम pos=a,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रसन्नः प्रसद् pos=va,g=m,c=1,n=s,f=part
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
विप्र विप्र pos=n,g=m,c=8,n=s
वरैः वर pos=n,g=m,c=3,n=p
मम मद् pos=n,g=,c=6,n=s