Original

वरान्वृणीष्व कल्याणि दुरापान्मानुषैरिह ।यैस्त्वं सीमन्तिनीः सर्वा यशसाभिभविष्यसि ॥ १४ ॥

Segmented

वरान् वृणीष्व कल्याणि दुरापान् मानुषैः इह यैः त्वम् सीमन्तिनीः सर्वा यशसा अभिभविष्यसि

Analysis

Word Lemma Parse
वरान् वर pos=n,g=m,c=2,n=p
वृणीष्व वृ pos=v,p=2,n=s,l=lot
कल्याणि कल्याण pos=a,g=f,c=8,n=s
दुरापान् दुराप pos=a,g=m,c=2,n=p
मानुषैः मानुष pos=n,g=m,c=3,n=p
इह इह pos=i
यैः यद् pos=n,g=m,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
सीमन्तिनीः सीमन्तिनी pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
यशसा यशस् pos=n,g=n,c=3,n=s
अभिभविष्यसि अभिभू pos=v,p=2,n=s,l=lrt