Original

ततः संवत्सरे पूर्णे यदासौ जपतां वरः ।नापश्यद्दुष्कृतं किंचित्पृथायाः सौहृदे रतः ॥ १२ ॥

Segmented

ततः संवत्सरे पूर्णे यदा असौ जपताम् वरः न अपश्यत् दुष्कृतम् किंचिद् पृथायाः सौहृदे रतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
संवत्सरे संवत्सर pos=n,g=m,c=7,n=s
पूर्णे पूर्ण pos=a,g=m,c=7,n=s
यदा यदा pos=i
असौ अदस् pos=n,g=m,c=1,n=s
जपताम् जप् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
पृथायाः पृथा pos=n,g=f,c=6,n=s
सौहृदे सौहृद pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part