Original

तां प्रभाते च साये च पिता पप्रच्छ भारत ।अपि तुष्यति ते पुत्रि ब्राह्मणः परिचर्यया ॥ १० ॥

Segmented

ताम् प्रभाते च साये च पिता पप्रच्छ भारत अपि तुष्यति ते पुत्रि ब्राह्मणः परिचर्यया

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
प्रभाते प्रभात pos=n,g=n,c=7,n=s
pos=i
साये साय pos=n,g=n,c=7,n=s
pos=i
पिता पितृ pos=n,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
अपि अपि pos=i
तुष्यति तुष् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
पुत्रि पुत्री pos=n,g=f,c=8,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
परिचर्यया परिचर्या pos=n,g=f,c=3,n=s