Original

वैशंपायन उवाच ।सा तु कन्या महाराज ब्राह्मणं संशितव्रतम् ।तोषयामास शुद्धेन मनसा संशितव्रता ॥ १ ॥

Segmented

वैशम्पायन उवाच सा तु कन्या महा-राज ब्राह्मणम् संशित-व्रतम् तोषयामास शुद्धेन मनसा संशित-व्रता

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
संशित संशित pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s
तोषयामास तोषय् pos=v,p=3,n=s,l=lit
शुद्धेन शुद्ध pos=a,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
संशित संशित pos=a,comp=y
व्रता व्रत pos=n,g=f,c=1,n=s