Original

अपराधे हि राजेन्द्र राज्ञामश्रेयसे द्विजाः ।भवन्ति च्यवनो यद्वत्सुकन्यायाः कृते पुरा ॥ ९ ॥

Segmented

अपराधे हि राज-इन्द्र राज्ञाम् अश्रेयसे द्विजाः भवन्ति च्यवनो यद्वत् सुकन्यायाः कृते पुरा

Analysis

Word Lemma Parse
अपराधे अपराध pos=n,g=m,c=7,n=s
हि हि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
अश्रेयसे अश्रेयस् pos=n,g=n,c=4,n=s
द्विजाः द्विज pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
च्यवनो च्यवन pos=n,g=m,c=1,n=s
यद्वत् यद्वत् pos=i
सुकन्यायाः सुकन्या pos=n,g=f,c=6,n=s
कृते कृत pos=n,g=n,c=7,n=s
पुरा पुरा pos=i