Original

साहमेतद्विजानन्ती तोषयिष्ये द्विजोत्तमम् ।न मत्कृते व्यथां राजन्प्राप्स्यसि द्विजसत्तमात् ॥ ८ ॥

Segmented

सा अहम् एतद् विजानन्ती तोषयिष्ये द्विजोत्तमम् न मद्-कृते व्यथाम् राजन् प्राप्स्यसि द्विजसत्तमात्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
विजानन्ती विज्ञा pos=va,g=f,c=1,n=s,f=part
तोषयिष्ये तोषय् pos=v,p=1,n=s,l=lrt
द्विजोत्तमम् द्विजोत्तम pos=n,g=m,c=2,n=s
pos=i
मद् मद् pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
व्यथाम् व्यथा pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
द्विजसत्तमात् द्विजसत्तम pos=n,g=m,c=5,n=s