Original

ब्राह्मणा हि महाभागाः पूजिताः पृथिवीपते ।तारणाय समर्थाः स्युर्विपरीते वधाय च ॥ ७ ॥

Segmented

ब्राह्मणा हि महाभागाः पूजिताः पृथिवीपते तारणाय समर्थाः स्युः विपरीते वधाय च

Analysis

Word Lemma Parse
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
हि हि pos=i
महाभागाः महाभाग pos=a,g=m,c=1,n=p
पूजिताः पूजय् pos=va,g=m,c=1,n=p,f=part
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
तारणाय तारण pos=n,g=n,c=4,n=s
समर्थाः समर्थ pos=a,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
विपरीते विपरीत pos=a,g=n,c=7,n=s
वधाय वध pos=n,g=m,c=4,n=s
pos=i