Original

यत्प्रियं च द्विजस्यास्य हितं चैव तवानघ ।यतिष्यामि तथा राजन्व्येतु ते मानसो ज्वरः ॥ ६ ॥

Segmented

यत् प्रियम् च द्विजस्य अस्य हितम् च एव ते अनघ यतिष्यामि तथा राजन् व्येतु ते मानसो ज्वरः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
pos=i
द्विजस्य द्विज pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
हितम् हित pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
यतिष्यामि यत् pos=v,p=1,n=s,l=lrt
तथा तथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
व्येतु वी pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
मानसो मानस pos=a,g=m,c=1,n=s
ज्वरः ज्वर pos=n,g=m,c=1,n=s