Original

विस्रब्धो भव राजेन्द्र न व्यलीकं द्विजोत्तमः ।वसन्प्राप्स्यति ते गेहे सत्यमेतद्ब्रवीमि ते ॥ ५ ॥

Segmented

भव राज-इन्द्र न व्यलीकम् द्विजोत्तमः वसन् प्राप्स्यति ते गेहे सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
भव भू pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
व्यलीकम् व्यलीक pos=n,g=n,c=2,n=s
द्विजोत्तमः द्विजोत्तम pos=n,g=m,c=1,n=s
वसन् वस् pos=va,g=m,c=1,n=s,f=part
प्राप्स्यति प्राप् pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
गेहे गेह pos=n,g=n,c=7,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s