Original

लाभो ममैष राजेन्द्र यद्वै पूजयती द्विजान् ।आदेशे तव तिष्ठन्ती हितं कुर्यां नरोत्तम ॥ ४ ॥

Segmented

लाभो मे एष राज-इन्द्र यद् वै पूजयती द्विजान् आदेशे तव तिष्ठन्ती हितम् कुर्याम् नर-उत्तम

Analysis

Word Lemma Parse
लाभो लाभ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
यद् यत् pos=i
वै वै pos=i
पूजयती पूजय् pos=va,g=f,c=1,n=s,f=part
द्विजान् द्विज pos=n,g=m,c=2,n=p
आदेशे आदेश pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
तिष्ठन्ती स्था pos=va,g=f,c=1,n=s,f=part
हितम् हित pos=n,g=n,c=2,n=s
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
नर नर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s