Original

एष चैव स्वभावो मे पूजयेयं द्विजानिति ।तव चैव प्रियं कार्यं श्रेयश्चैतत्परं मम ॥ २ ॥

Segmented

एष च एव स्वभावो मे पूजयेयम् द्विजान् इति तव च एव प्रियम् कार्यम् श्रेयः च एतत् परम् मम

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
स्वभावो स्वभाव pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
पूजयेयम् पूजय् pos=v,p=1,n=s,l=vidhilin
द्विजान् द्विज pos=n,g=m,c=2,n=p
इति इति pos=i
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
प्रियम् प्रिय pos=a,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s