Original

तत्र सा ब्राह्मणं गत्वा पृथा शौचपरा सती ।विधिवत्परिचारार्हं देववत्पर्यतोषयत् ॥ १९ ॥

Segmented

तत्र सा ब्राह्मणम् गत्वा पृथा शौच-परा सती विधिवत् परिचार-अर्हम् देव-वत् पर्यतोषयत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
सा तद् pos=n,g=f,c=1,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
पृथा पृथा pos=n,g=f,c=1,n=s
शौच शौच pos=n,comp=y
परा पर pos=n,g=f,c=1,n=s
सती सती pos=n,g=f,c=1,n=s
विधिवत् विधिवत् pos=i
परिचार परिचार pos=n,comp=y
अर्हम् अर्ह pos=a,g=m,c=2,n=s
देव देव pos=n,comp=y
वत् वत् pos=i
पर्यतोषयत् परितोषय् pos=v,p=3,n=s,l=lan