Original

निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च ।आतस्थे परमं यत्नं ब्राह्मणस्याभिराधने ॥ १८ ॥

Segmented

निक्षिप्य राज-पुत्री तु तन्द्रीम् मानम् तथा एव च आतस्थे परमम् यत्नम् ब्राह्मणस्य अभिराधने

Analysis

Word Lemma Parse
निक्षिप्य निक्षिप् pos=vi
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
तु तु pos=i
तन्द्रीम् तन्द्रा pos=n,g=f,c=2,n=s
मानम् मान pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
आतस्थे आस्था pos=v,p=3,n=s,l=lit
परमम् परम pos=a,g=m,c=2,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
अभिराधने अभिराधन pos=n,g=n,c=7,n=s