Original

तथेति ब्राह्मणेनोक्ते स राजा प्रीतमानसः ।हंसचन्द्रांशुसंकाशं गृहमस्य न्यवेदयत् ॥ १६ ॥

Segmented

तथा इति ब्राह्मणेन उक्ते स राजा प्रीत-मानसः हंस-चन्द्र-अंशु-संकाशम् गृहम् अस्य न्यवेदयत्

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रीत प्री pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
हंस हंस pos=n,comp=y
चन्द्र चन्द्र pos=n,comp=y
अंशु अंशु pos=n,comp=y
संकाशम् संकाश pos=n,g=n,c=2,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan