Original

द्विजातयो महाभागा वृद्धबालतपस्विषु ।भवन्त्यक्रोधनाः प्रायो विरुद्धेष्वपि नित्यदा ॥ १४ ॥

Segmented

द्विजातयो महाभागा वृद्ध-बाल-तपस्विषु भवन्ति अक्रोधनाः प्रायो विरुद्धेषु अपि नित्यदा

Analysis

Word Lemma Parse
द्विजातयो द्विजाति pos=n,g=m,c=1,n=p
महाभागा महाभाग pos=a,g=m,c=1,n=p
वृद्ध वृद्ध pos=a,comp=y
बाल बाल pos=a,comp=y
तपस्विषु तपस्विन् pos=n,g=m,c=7,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
अक्रोधनाः अक्रोधन pos=a,g=m,c=1,n=p
प्रायो प्रायस् pos=i
विरुद्धेषु विरुद्ध pos=a,g=m,c=7,n=p
अपि अपि pos=i
नित्यदा नित्यदा pos=i