Original

इयं ब्रह्मन्मम सुता बाला सुखविवर्धिता ।अपराध्येत यत्किंचिन्न तत्कार्यं हृदि त्वया ॥ १३ ॥

Segmented

इयम् ब्रह्मन् मम सुता बाला सुख-विवर्धिता अपराध्येत यत् किंचिन् न तत् कार्यम् हृदि त्वया

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
बाला बाल pos=a,g=f,c=1,n=s
सुख सुख pos=n,comp=y
विवर्धिता विवर्धय् pos=va,g=f,c=1,n=s,f=part
अपराध्येत अपराध् pos=v,p=3,n=s,l=vidhilin
यत् यद् pos=n,g=n,c=2,n=s
किंचिन् कश्चित् pos=n,g=n,c=2,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
हृदि हृद् pos=n,g=n,c=7,n=s
त्वया त्वद् pos=n,g=,c=3,n=s