Original

वैशंपायन उवाच ।एवमुक्त्वा तु तां कन्यां कुन्तिभोजो महायशाः ।पृथां परिददौ तस्मै द्विजाय सुतवत्सलः ॥ १२ ॥

Segmented

वैशम्पायन उवाच एवम् उक्त्वा तु ताम् कन्याम् कुन्तिभोजो महा-यशाः पृथाम् परिददौ तस्मै द्विजाय सुत-वत्सलः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
कुन्तिभोजो कुन्तिभोज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
पृथाम् पृथा pos=n,g=f,c=2,n=s
परिददौ परिदा pos=v,p=3,n=s,l=lit
तस्मै तद् pos=n,g=m,c=4,n=s
द्विजाय द्विज pos=n,g=m,c=4,n=s
सुत सुत pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s