Original

राजोवाच ।एवमेतत्त्वया भद्रे कर्तव्यमविशङ्कया ।मद्धितार्थं कुलार्थं च तथात्मार्थं च नन्दिनि ॥ ११ ॥

Segmented

राजा उवाच एवम् एतत् त्वया भद्रे कर्तव्यम् अविशङ्कया मद्-हित-अर्थम् कुल-अर्थम् च तथा आत्म-अर्थम् च नन्दिनि

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अविशङ्कया अविशङ्का pos=n,g=f,c=3,n=s
मद् मद् pos=n,comp=y
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कुल कुल pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
तथा तथा pos=i
आत्म आत्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
नन्दिनि नन्दिनी pos=n,g=f,c=8,n=s