Original

नियमेन परेणाहमुपस्थास्ये द्विजोत्तमम् ।यथा त्वया नरेन्द्रेदं भाषितं ब्राह्मणं प्रति ॥ १० ॥

Segmented

नियमेन परेण अहम् उपस्थास्ये द्विजोत्तमम् यथा त्वया नरेन्द्र इदम् भाषितम् ब्राह्मणम् प्रति

Analysis

Word Lemma Parse
नियमेन नियम pos=n,g=m,c=3,n=s
परेण पर pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
उपस्थास्ये उपस्था pos=v,p=1,n=s,l=lrt
द्विजोत्तमम् द्विजोत्तम pos=n,g=m,c=2,n=s
यथा यथा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
प्रति प्रति pos=i