Original

कुन्त्युवाच ।ब्राह्मणं यन्त्रिता राजनुपस्थास्यामि पूजया ।यथाप्रतिज्ञं राजेन्द्र न च मिथ्या ब्रवीम्यहम् ॥ १ ॥

Segmented

कुन्ती उवाच ब्राह्मणम् यन्त्रिता राजन् उपस्थास्यामि पूजया यथाप्रतिज्ञम् राज-इन्द्र न च मिथ्या ब्रवीमि अहम्

Analysis

Word Lemma Parse
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
यन्त्रिता यन्त्रय् pos=va,g=f,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
उपस्थास्यामि उपस्था pos=v,p=1,n=s,l=lrt
पूजया पूजा pos=n,g=f,c=3,n=s
यथाप्रतिज्ञम् यथाप्रतिज्ञम् pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
pos=i
मिथ्या मिथ्या pos=i
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s