Original

तमब्रवीत्कुन्तिभोजः प्रीतियुक्तमिदं वचः ।एवमस्तु परं चेति पुनश्चैनमथाब्रवीत् ॥ ९ ॥

Segmented

तम् अब्रवीत् कुन्तिभोजः प्रीति-युक्तम् इदम् वचः एवम् अस्तु परम् च इति पुनः च एनम् अथ अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कुन्तिभोजः कुन्तिभोज pos=n,g=m,c=1,n=s
प्रीति प्रीति pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
परम् पर pos=n,g=n,c=1,n=s
pos=i
इति इति pos=i
पुनः पुनर् pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan