Original

यथाकामं च गच्छेयमागच्छेयं तथैव च ।शय्यासने च मे राजन्नापराध्येत कश्चन ॥ ८ ॥

Segmented

यथाकामम् च गच्छेयम् आगच्छेयम् तथा एव च शय्या-आसने च मे राजन् न अपराध्येत कश्चन

Analysis

Word Lemma Parse
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
pos=i
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
आगच्छेयम् आगम् pos=v,p=1,n=s,l=vidhilin
तथा तथा pos=i
एव एव pos=i
pos=i
शय्या शय्या pos=n,comp=y
आसने आसन pos=n,g=n,c=7,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अपराध्येत अपराध् pos=v,p=3,n=s,l=vidhilin
कश्चन कश्चन pos=n,g=m,c=1,n=s