Original

स राजानं कुन्तिभोजमब्रवीत्सुमहातपाः ।भिक्षामिच्छाम्यहं भोक्तुं तव गेहे विमत्सर ॥ ६ ॥

Segmented

स राजानम् कुन्तिभोजम् अब्रवीत् सु महा-तपाः भिक्षाम् इच्छामि अहम् भोक्तुम् तव गेहे विमत्सर

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
कुन्तिभोजम् कुन्तिभोज pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
भिक्षाम् भिक्षा pos=n,g=f,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
भोक्तुम् भुज् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
गेहे गेह pos=n,g=n,c=7,n=s
विमत्सर विमत्सर pos=a,g=m,c=8,n=s