Original

दर्शनीयोऽनवद्याङ्गस्तेजसा प्रज्वलन्निव ।मधुपिङ्गो मधुरवाक्तपःस्वाध्यायभूषणः ॥ ५ ॥

Segmented

दर्शनीयो अनवद्याङ्गः तेजसा प्रज्वलन्न् इव मधु-पिङ्गः मधुर-वाच् तपः-स्वाध्याय-भूषणः

Analysis

Word Lemma Parse
दर्शनीयो दृश् pos=va,g=m,c=1,n=s,f=krtya
अनवद्याङ्गः अनवद्याङ्ग pos=a,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
प्रज्वलन्न् प्रज्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मधु मधु pos=a,comp=y
पिङ्गः पिङ्ग pos=a,g=m,c=1,n=s
मधुर मधुर pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
स्वाध्याय स्वाध्याय pos=n,comp=y
भूषणः भूषण pos=n,g=m,c=1,n=s