Original

कुन्तिभोजं पुरा राजन्ब्राह्मणः समुपस्थितः ।तिग्मतेजा महाप्रांशुः श्मश्रुदण्डजटाधरः ॥ ४ ॥

Segmented

कुन्तिभोजम् पुरा राजन् ब्राह्मणः समुपस्थितः तिग्म-तेजाः महा-प्रांशुः श्मश्रु-दण्ड-जटा-धरः

Analysis

Word Lemma Parse
कुन्तिभोजम् कुन्तिभोज pos=n,g=m,c=2,n=s
पुरा पुरा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
समुपस्थितः समुपस्था pos=va,g=m,c=1,n=s,f=part
तिग्म तिग्म pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्रांशुः प्रांशु pos=a,g=m,c=1,n=s
श्मश्रु श्मश्रु pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
जटा जटा pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s