Original

वैशंपायन उवाच ।अयं राजन्ब्रवीम्येतद्यत्तद्गुह्यं विभावसोः ।यादृशे कुण्डले चैव कवचं चैव यादृशम् ॥ ३ ॥

Segmented

वैशम्पायन उवाच अयम् राजन् ब्रवीमि एतत् यत् तद् गुह्यम् विभावसोः यादृशे कुण्डले च एव कवचम् च एव यादृशम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
एतत् एतद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
गुह्यम् गुह् pos=va,g=n,c=1,n=s,f=krtya
विभावसोः विभावसु pos=n,g=m,c=6,n=s
यादृशे यादृश pos=a,g=n,c=1,n=d
कुण्डले कुण्डल pos=n,g=n,c=1,n=d
pos=i
एव एव pos=i
कवचम् कवच pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
यादृशम् यादृश pos=a,g=n,c=1,n=s